Original

वैशंपायन उवाच ।अथ गावल्गणिर्धीमान्समरादेत्य संजयः ।प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ॥ १ ॥

Segmented

वैशंपायन उवाच अथ गावल्गणिः धीमान् समराद् एत्य संजयः प्रत्यक्ष-दर्शी सर्वस्य भूत-भव्य-भविष्य-विद्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
गावल्गणिः गावल्गणि pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
समराद् समर pos=n,g=m,c=5,n=s
एत्य pos=vi
संजयः संजय pos=n,g=m,c=1,n=s
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
भविष्य भविष्य pos=a,comp=y
विद् विद् pos=a,g=m,c=1,n=s