Original

कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः ।सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः ॥ ९ ॥

Segmented

कुशद्वीपे तु राज-इन्द्र पर्वतो विद्रुमैः चितः सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः

Analysis

Word Lemma Parse
कुशद्वीपे कुशद्वीप pos=n,g=m,c=7,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
विद्रुमैः विद्रुम pos=n,g=m,c=3,n=p
चितः चि pos=va,g=m,c=1,n=s,f=part
सुधामा सुधामन् pos=n,g=m,c=1,n=s
नाम नाम pos=i
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
हेमपर्वतः हेमपर्वत pos=n,g=m,c=1,n=s