Original

गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान् ।यत्र नित्यं निवसति श्रीमान्कमललोचनः ।मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः ॥ ८ ॥

Segmented

गोमन्दः पर्वतो राजन् सु महान् सर्व-धातुमत् यत्र नित्यम् निवसति श्रीमान् कमल-लोचनः मोक्षिभिः संस्तुतो नित्यम् प्रभुः नारायणो हरिः

Analysis

Word Lemma Parse
गोमन्दः गोमन्द pos=n,g=m,c=1,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धातुमत् धातुमत् pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
नित्यम् नित्यम् pos=i
निवसति निवस् pos=v,p=3,n=s,l=lat
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
कमल कमल pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
मोक्षिभिः मोक्षिन् pos=a,g=m,c=3,n=p
संस्तुतो संस्तु pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s