Original

क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः ।संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा ॥ ७ ॥

Segmented

क्रौञ्चद्वीपे महा-क्रौञ्चः गिरी रत्न-चय-आकरः सम्पूज्यते महा-राज चातुर्वर्ण्येन नित्यदा

Analysis

Word Lemma Parse
क्रौञ्चद्वीपे क्रौञ्चद्वीप pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
क्रौञ्चः क्रौञ्च pos=n,g=m,c=1,n=s
गिरी गिरि pos=n,g=m,c=1,n=s
रत्न रत्न pos=n,comp=y
चय चय pos=n,comp=y
आकरः आकर pos=n,g=m,c=1,n=s
सम्पूज्यते सम्पूजय् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चातुर्वर्ण्येन चातुर्वर्ण्य pos=n,g=n,c=3,n=s
नित्यदा नित्यदा pos=i