Original

कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह ।संपूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप ॥ ६ ॥

Segmented

कुशद्वीपे कुश-स्तम्बः मध्ये जनपदस्य ह सम्पूज्यते शल्मलि च द्वीपे शाल्मलिके नृप

Analysis

Word Lemma Parse
कुशद्वीपे कुशद्वीप pos=n,g=m,c=7,n=s
कुश कुश pos=n,comp=y
स्तम्बः स्तम्ब pos=n,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
जनपदस्य जनपद pos=n,g=m,c=6,n=s
pos=i
सम्पूज्यते सम्पूजय् pos=v,p=3,n=s,l=lat
शल्मलि शल्मलि pos=n,g=m,c=1,n=s
pos=i
द्वीपे द्वीप pos=n,g=m,c=7,n=s
शाल्मलिके शाल्मलिक pos=a,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s