Original

इदं तु भारतं वर्षं यत्र वर्तामहे वयम् ।पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि ॥ ५० ॥

Segmented

इदम् तु भारतम् वर्षम् यत्र वर्तामहे वयम् पूर्वम् प्रवर्तते पुण्यम् तत् सर्वम् श्रुतवान् असि

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
भारतम् भारत pos=n,g=n,c=1,n=s
वर्षम् वर्ष pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
वर्तामहे वृत् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
पूर्वम् पूर्वम् pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat