Original

तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः ।प्रजापतिमुपासीनः प्रजानां विदधे सुखम् ॥ ५ ॥

Segmented

तत्र रत्नानि दिव्यानि स्वयम् रक्षति केशवः प्रजापतिम् उपासीनः प्रजानाम् विदधे सुखम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
स्वयम् स्वयम् pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
केशवः केशव pos=n,g=m,c=1,n=s
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
उपासीनः उपास् pos=va,g=m,c=1,n=s,f=part
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
विदधे विधा pos=v,p=3,n=s,l=lit
सुखम् सुख pos=n,g=n,c=2,n=s