Original

यः शृणोति महीपाल पर्वणीदं यतव्रतः ।प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ॥ ४९ ॥

Segmented

यः शृणोति महीपाल पर्वणि इदम् यत-व्रतः प्रीयन्ते पितरः तस्य तथा एव च पितामहाः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
शृणोति श्रु pos=v,p=3,n=s,l=lat
महीपाल महीपाल pos=n,g=m,c=8,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
प्रीयन्ते प्री pos=v,p=3,n=p,l=lat
पितरः पितृ pos=n,g=,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
पितामहाः पितामह pos=n,g=m,c=1,n=p