Original

श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् ।श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः ।आयुर्बलं च वीर्यं च तस्य तेजश्च वर्धते ॥ ४८ ॥

Segmented

श्रुत्वा इदम् भरत-श्रेष्ठ भूमि-पर्व मनोनुगम् श्रीमान् भवति राजन्यः सिद्धार्थः साधु-संमतः आयुः बलम् च वीर्यम् च तस्य तेजः च वर्धते

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
भूमि भूमि pos=n,comp=y
पर्व पर्वन् pos=n,g=n,c=2,n=s
मनोनुगम् मनोनुग pos=a,g=n,c=2,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
राजन्यः राजन्य pos=n,g=m,c=1,n=s
सिद्धार्थः सिद्धार्थ pos=a,g=m,c=1,n=s
साधु साधु pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
आयुः आयुस् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
pos=i
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat