Original

इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा ।सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि ॥ ४६ ॥

Segmented

इति एतत् ते महा-राज पृच्छतः शास्त्र-चक्षुषा सर्वम् उक्तम् यथातत्त्वम् तस्मात् शमम् अवाप्नुहि

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part
शास्त्र शास्त्र pos=n,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यथातत्त्वम् यथातत्त्वम् pos=i
तस्मात् तस्मात् pos=i
शमम् शम pos=n,g=m,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot