Original

स राहुश्छादयत्येतौ यथाकालं महत्तया ।चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः ॥ ४५ ॥

Segmented

स राहुः छादयति एतौ यथाकालम् महा-तया चन्द्र-आदित्यौ महा-राज संक्षेपो ऽयम् उदाहृतः

Analysis

Word Lemma Parse
pos=i
राहुः राहु pos=n,g=m,c=1,n=s
छादयति छादय् pos=v,p=3,n=s,l=lat
एतौ एतद् pos=n,g=m,c=2,n=d
यथाकालम् यथाकालम् pos=i
महा महत् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संक्षेपो संक्षेप pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
उदाहृतः उदाहृ pos=va,g=m,c=1,n=s,f=part