Original

अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ ।श्रूयते परमोदारः पतंगोऽसौ विभावसुः ।एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत ॥ ४४ ॥

Segmented

अष्ट-पञ्चाशतम् राजन् विपुल-त्वेन च अनघ श्रूयते परम-उदारः पतंगो ऽसौ विभावसुः एतत् प्रमाणम् अर्कस्य निर्दिष्टम् इह भारत

Analysis

Word Lemma Parse
अष्ट अष्टन् pos=n,comp=y
पञ्चाशतम् पञ्चाशत् pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विपुल विपुल pos=a,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
परम परम pos=a,comp=y
उदारः उदार pos=a,g=m,c=1,n=s
पतंगो पतंग pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
विभावसुः विभावसु pos=n,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
अर्कस्य अर्क pos=n,g=m,c=6,n=s
निर्दिष्टम् निर्दिश् pos=va,g=n,c=1,n=s,f=part
इह इह pos=i
भारत भारत pos=n,g=m,c=8,n=s