Original

सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन ।विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम् ॥ ४३ ॥

Segmented

सूर्यः तु अष्टौ सहस्राणि द्वे च अन्ये कुरु-नन्दन विष्कम्भेण ततो राजन् मण्डलम् त्रिंशतम् समम्

Analysis

Word Lemma Parse
सूर्यः सूर्य pos=n,g=m,c=1,n=s
तु तु pos=i
अष्टौ अष्टन् pos=n,g=n,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
द्वे द्वि pos=n,g=n,c=1,n=d
pos=i
अन्ये अन्य pos=n,g=n,c=1,n=d
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
विष्कम्भेण विष्कम्भ pos=n,g=m,c=3,n=s
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
त्रिंशतम् त्रिंशत् pos=n,g=f,c=2,n=s
समम् सम pos=n,g=n,c=1,n=s