Original

चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः ।विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ।एकोनषष्टिर्वैपुल्याच्छीतरश्मेर्महात्मनः ॥ ४२ ॥

Segmented

चन्द्रमाः तु सहस्राणि राजन्न् एकादश स्मृतः विष्कम्भेण कुरु-श्रेष्ठ त्रयस्त्रिंशत् तु मण्डलम् एकोनषष्टिः वैपुल्यात् शीतरश्मि महात्मनः

Analysis

Word Lemma Parse
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
तु तु pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
एकादश एकादशन् pos=n,g=n,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
विष्कम्भेण विष्कम्भ pos=n,g=m,c=3,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
त्रयस्त्रिंशत् त्रयस्त्रिंशत् pos=n,g=f,c=1,n=s
तु तु pos=i
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
एकोनषष्टिः एकोनषष्टि pos=n,g=f,c=1,n=s
वैपुल्यात् वैपुल्य pos=n,g=n,c=5,n=s
शीतरश्मि शीतरश्मि pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s