Original

परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ ।षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ॥ ४१ ॥

Segmented

परिणाहेन षट्त्रिंशद् विपुल-त्वेन च अनघ षष्टिम् आहुः शतानि अस्य बुधाः पौराणिकाः तथा

Analysis

Word Lemma Parse
परिणाहेन परिणाह pos=n,g=m,c=3,n=s
षट्त्रिंशद् षट्त्रिंशत् pos=n,g=f,c=1,n=s
विपुल विपुल pos=a,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
शतानि शत pos=n,g=n,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
बुधाः बुध pos=a,g=m,c=1,n=p
पौराणिकाः पौराणिक pos=n,g=m,c=1,n=p
तथा तथा pos=i