Original

परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः ।योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ॥ ४० ॥

Segmented

परिमण्डलो महा-राज स्वर्भानुः श्रूयते ग्रहः योजनानाम् सहस्राणि विष्कम्भो द्वादश अस्य वै

Analysis

Word Lemma Parse
परिमण्डलो परिमण्डल pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्वर्भानुः स्वर्भानु pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
ग्रहः ग्रह pos=n,g=m,c=1,n=s
योजनानाम् योजन pos=n,g=n,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
विष्कम्भो विष्कम्भ pos=n,g=m,c=1,n=s
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
वै वै pos=i