Original

गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् ।पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप ॥ ४ ॥

Segmented

गौरः तु मध्यमे द्वीपे गिरिः मानःशिलो महान् पर्वतः पश्चिमः कृष्णो नारायण-निभः नृप

Analysis

Word Lemma Parse
गौरः गौर pos=n,g=m,c=1,n=s
तु तु pos=i
मध्यमे मध्यम pos=a,g=m,c=7,n=s
द्वीपे द्वीप pos=n,g=m,c=7,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
मानःशिलो मानःशिल pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
पश्चिमः पश्चिम pos=a,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
नारायण नारायण pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s