Original

संजय उवाच ।उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः ।स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः ॥ ३९ ॥

Segmented

संजय उवाच उक्ता द्वीपा महा-राज ग्रहान् मे शृणु तत्त्वतः स्वर्भानुः कौरव-श्रेष्ठ यावद् एष प्रभावतः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उक्ता वच् pos=va,g=m,c=1,n=p,f=part
द्वीपा द्वीप pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ग्रहान् ग्रह pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
स्वर्भानुः स्वर्भानु pos=n,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यावद् यावत् pos=i
एष एतद् pos=n,g=m,c=1,n=s
प्रभावतः प्रभाव pos=n,g=m,c=5,n=s