Original

पुष्करैः पद्मसंकाशैर्वर्ष्मवद्भिर्महाप्रभैः ।ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः ॥ ३६ ॥

Segmented

पुष्करैः पद्म-संकाशैः वर्ष्मवद्भिः महा-प्रभैः ते शनैः पुनः एव आशु वायून् मुञ्चन्ति नित्यशः

Analysis

Word Lemma Parse
पुष्करैः पुष्कर pos=n,g=n,c=3,n=p
पद्म पद्म pos=n,comp=y
संकाशैः संकाश pos=n,g=n,c=3,n=p
वर्ष्मवद्भिः वर्ष्मवत् pos=a,g=n,c=3,n=p
महा महत् pos=a,comp=y
प्रभैः प्रभा pos=n,g=n,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
शनैः शनैस् pos=i
पुनः पुनर् pos=i
एव एव pos=i
आशु आशु pos=i
वायून् वायु pos=n,g=m,c=2,n=p
मुञ्चन्ति मुच् pos=v,p=3,n=p,l=lat
नित्यशः नित्यशस् pos=i