Original

तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च ।असंबाधा महाराज तान्निगृह्णन्ति ते गजाः ॥ ३५ ॥

Segmented

तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च असंबाधा महा-राज तान् निगृह्णन्ति ते गजाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वै वै pos=i
वायवो वायु pos=n,g=m,c=1,n=p
वान्ति वा pos=v,p=3,n=p,l=lat
दिग्भ्यः दिश् pos=n,g=f,c=5,n=p
सर्वाभ्य सर्व pos=n,g=f,c=5,n=p
एव एव pos=i
pos=i
असंबाधा असंबाध pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
निगृह्णन्ति निग्रह् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
गजाः गज pos=n,g=m,c=1,n=p