Original

तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे ।असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा ॥ ३४ ॥

Segmented

तस्य अहम् परिमाणम् तु न संख्यातुम् इह उत्सहे अ संख्यातः स नित्यम् हि तिर्यग् ऊर्ध्वम् अधस् तथा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
परिमाणम् परिमाण pos=n,g=n,c=2,n=s
तु तु pos=i
pos=i
संख्यातुम् संख्या pos=vi
इह इह pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
pos=i
संख्यातः संख्या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
हि हि pos=i
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
अधस् अधस् pos=i
तथा तथा pos=i