Original

तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः ।दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ।सुप्रतीकस्तथा राजन्प्रभिन्नकरटामुखः ॥ ३३ ॥

Segmented

तत्र तिष्ठन्ति कौरव्य चत्वारो लोक-संमताः दिग्गजा भरत-श्रेष्ठ वामन-ऐरावत-आदयः सुप्रतीकः तथा राजन् प्रभिद्-करटामुखः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
चत्वारो चतुर् pos=n,g=m,c=1,n=p
लोक लोक pos=n,comp=y
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
दिग्गजा दिग्गज pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
वामन वामन pos=n,comp=y
ऐरावत ऐरावत pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
सुप्रतीकः सुप्रतीक pos=n,g=m,c=1,n=s
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रभिद् प्रभिद् pos=va,comp=y,f=part
करटामुखः करटामुख pos=n,g=m,c=1,n=s