Original

ततः परं समा नाम दृश्यते लोकसंस्थितिः ।चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम् ॥ ३२ ॥

Segmented

ततः परम् समा नाम दृश्यते लोक-संस्थितिः चतुरश्रा महा-राज त्रयस्त्रिंशत् तु मण्डलम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम् परम् pos=i
समा सम pos=n,g=f,c=1,n=s
नाम नाम pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
लोक लोक pos=n,comp=y
संस्थितिः संस्थिति pos=n,g=f,c=1,n=s
चतुरश्रा चतुरश्र pos=a,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
त्रयस्त्रिंशत् त्रयस्त्रिंशत् pos=n,g=f,c=1,n=s
तु तु pos=i
मण्डलम् मण्डल pos=n,g=n,c=1,n=s