Original

भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् ।सिद्धमेव महाराज भुञ्जते तत्र नित्यदा ॥ ३१ ॥

Segmented

भोजनम् च अत्र कौरव्य प्रजाः स्वयम् उपस्थितम् सिद्धम् एव महा-राज भुञ्जते तत्र नित्यदा

Analysis

Word Lemma Parse
भोजनम् भोजन pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
स्वयम् स्वयम् pos=i
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part
सिद्धम् सिध् pos=va,g=n,c=2,n=s,f=part
एव एव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
नित्यदा नित्यदा pos=i