Original

परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप ।सर्वतश्च महाराज पर्वतैः परिवारिताः ॥ ३ ॥

Segmented

परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप सर्वतस् च महा-राज पर्वतैः परिवारिताः

Analysis

Word Lemma Parse
परस्परेण परस्पर pos=n,g=m,c=3,n=s
द्विगुणाः द्विगुण pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
द्वीपा द्वीप pos=n,g=m,c=1,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
सर्वतस् सर्वतस् pos=i
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
परिवारिताः परिवारय् pos=va,g=m,c=1,n=p,f=part