Original

एको जनपदो राजन्द्वीपेष्वेतेषु भारत ।उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ॥ २८ ॥

Segmented

एको जनपदो राजन् द्वीपेषु एतेषु भारत उक्ता जनपदा येषु धर्मः च एकः प्रदृश्यते

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
जनपदो जनपद pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्वीपेषु द्वीप pos=n,g=m,c=7,n=p
एतेषु एतद् pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
उक्ता वच् pos=va,g=m,c=1,n=p,f=part
जनपदा जनपद pos=n,g=m,c=1,n=p
येषु यद् pos=n,g=m,c=7,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat