Original

जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत ।द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन ॥ २६ ॥

Segmented

जम्बूद्वीपात् प्रवर्तन्ते रत्नानि विविधानि उत द्वीपेषु तेषु सर्वेषु प्रजानाम् कुरु-नन्दन

Analysis

Word Lemma Parse
जम्बूद्वीपात् जम्बूद्वीप pos=n,g=m,c=5,n=s
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
रत्नानि रत्न pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
उत उत pos=i
द्वीपेषु द्वीप pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s