Original

पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान् ।तत्र नित्यं निवसति स्वयं देवः प्रजापतिः ॥ २४ ॥

Segmented

पुष्करे पुष्करो नाम पर्वतो मणि-रत्नमत् तत्र नित्यम् निवसति स्वयम् देवः प्रजापतिः

Analysis

Word Lemma Parse
पुष्करे पुष्कर pos=n,g=n,c=7,n=s
पुष्करो पुष्कर pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतो पर्वत pos=n,g=m,c=1,n=s
मणि मणि pos=n,comp=y
रत्नमत् रत्नमत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
नित्यम् नित्यम् pos=i
निवसति निवस् pos=v,p=3,n=s,l=lat
स्वयम् स्वयम् pos=i
देवः देव pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s