Original

सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप ।एते देशा महाराज देवगन्धर्वसेविताः ॥ २३ ॥

Segmented

सिद्ध-चारण-संकीर्णः गौर-प्रायः जनाधिप एते देशा महा-राज देव-गन्धर्व-सेविताः

Analysis

Word Lemma Parse
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
संकीर्णः संकृ pos=va,g=m,c=1,n=s,f=part
गौर गौर pos=a,comp=y
प्रायः प्राय pos=n,g=m,c=1,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
एते एतद् pos=n,g=m,c=1,n=p
देशा देश pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
सेविताः सेव् pos=va,g=m,c=1,n=p,f=part