Original

अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ।मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः ॥ २२ ॥

Segmented

अन्धकारक-देशात् तु मुनिदेशः परः स्मृतः मुनिदेशात् परः च एव प्रोच्यते दुन्दुभिस्वनः

Analysis

Word Lemma Parse
अन्धकारक अन्धकारक pos=n,comp=y
देशात् देश pos=n,g=m,c=5,n=s
तु तु pos=i
मुनिदेशः मुनिदेश pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
मुनिदेशात् मुनिदेश pos=n,g=m,c=5,n=s
परः पर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
प्रोच्यते प्रवच् pos=v,p=3,n=s,l=lat
दुन्दुभिस्वनः दुन्दुभिस्वन pos=n,g=m,c=1,n=s