Original

मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह ।उष्णात्परः प्रावरकः प्रावरादन्धकारकः ॥ २१ ॥

Segmented

मनोनुगात् परः च उष्णः देशः कुरु-कुल-उद्वहैः उष्णात् परः प्रावरकः प्रावराद् अन्धकारकः

Analysis

Word Lemma Parse
मनोनुगात् मनोनुग pos=n,g=m,c=5,n=s
परः पर pos=n,g=m,c=1,n=s
pos=i
उष्णः उष्ण pos=n,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
उष्णात् उष्ण pos=n,g=m,c=5,n=s
परः पर pos=n,g=m,c=1,n=s
प्रावरकः प्रावरक pos=n,g=m,c=1,n=s
प्रावराद् प्रावर pos=n,g=m,c=5,n=s
अन्धकारकः अन्धकारक pos=n,g=m,c=1,n=s