Original

देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु ।क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः ॥ २० ॥

Segmented

देशान् तत्र प्रवक्ष्यामि तत् मे निगदतः शृणु क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः

Analysis

Word Lemma Parse
देशान् देश pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
क्रौञ्चस्य क्रौञ्च pos=n,g=m,c=6,n=s
कुशलो कुशल pos=n,g=m,c=1,n=s
देशो देश pos=n,g=m,c=1,n=s
वामनस्य वामन pos=n,g=m,c=6,n=s
मनोनुगः मनोनुग pos=n,g=m,c=1,n=s