Original

घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः ।सुरोदः सागरश्चैव तथान्यो घर्मसागरः ॥ २ ॥

Segmented

घृत-तोयः समुद्रो ऽत्र दधिमण्ड-उदकः ऽपरः सुरा-उदः सागरः च एव तथा अन्यः घर्म-सागरः

Analysis

Word Lemma Parse
घृत घृत pos=n,comp=y
तोयः तोय pos=n,g=m,c=1,n=s
समुद्रो समुद्र pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
दधिमण्ड दधिमण्ड pos=n,comp=y
उदकः उदक pos=n,g=m,c=1,n=s
ऽपरः अपर pos=n,g=m,c=1,n=s
सुरा सुरा pos=n,comp=y
उदः उद pos=n,g=m,c=1,n=s
सागरः सागर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
घर्म घर्म pos=n,comp=y
सागरः सागर pos=n,g=m,c=1,n=s