Original

गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः ।परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन ॥ १९ ॥

Segmented

गोविन्दात् तु परो राजन् निबिडः नाम पर्वतः परः तु द्विगुणः तेषाम् विष्कम्भो वंश-वर्धन

Analysis

Word Lemma Parse
गोविन्दात् गोविन्द pos=n,g=m,c=5,n=s
तु तु pos=i
परो पर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निबिडः निबिड pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
तु तु pos=i
द्विगुणः द्विगुण pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
विष्कम्भो विष्कम्भ pos=n,g=m,c=1,n=s
वंश वंश pos=n,comp=y
वर्धन वर्धन pos=a,g=m,c=8,n=s