Original

अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः ।मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः ॥ १८ ॥

Segmented

अन्धकारात् परो राजन् मैनाकः पर्वत-उत्तमः मैनाकात् परतो राजन् गोविन्दो गिरिः उत्तमः

Analysis

Word Lemma Parse
अन्धकारात् अन्धकार pos=n,g=m,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मैनाकः मैनाक pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
मैनाकात् मैनाक pos=n,g=m,c=5,n=s
परतो परतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s