Original

क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः ।क्रौञ्चात्परो वामनको वामनादन्धकारकः ॥ १७ ॥

Segmented

क्रौञ्चद्वीपे महा-राज क्रौञ्चो नाम महा-गिरिः क्रौञ्चात् परो वामनको वामनाद् अन्धकारकः

Analysis

Word Lemma Parse
क्रौञ्चद्वीपे क्रौञ्चद्वीप pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
क्रौञ्चो क्रौञ्च pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
गिरिः गिरि pos=n,g=m,c=1,n=s
क्रौञ्चात् क्रौञ्च pos=n,g=m,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
वामनको वामनक pos=n,g=m,c=1,n=s
वामनाद् वामन pos=n,g=m,c=5,n=s
अन्धकारकः अन्धकारक pos=n,g=m,c=1,n=s