Original

अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर ।यथाश्रुतं महाराज तदव्यग्रमनाः शृणु ॥ १६ ॥

Segmented

अवशिष्टेषु वर्षेषु वक्ष्यामि मनुज-ईश्वर यथाश्रुतम् महा-राज तद् अव्यग्र-मनाः शृणु

Analysis

Word Lemma Parse
अवशिष्टेषु अवशिष् pos=va,g=m,c=7,n=p,f=part
वर्षेषु वर्ष pos=n,g=m,c=7,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
मनुज मनुज pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
यथाश्रुतम् यथाश्रुतम् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
अव्यग्र अव्यग्र pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot