Original

न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप ।गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव ॥ १५ ॥

Segmented

न तेषु दस्यवः सन्ति म्लेच्छ-जातयः ऽपि वा नृप गौर-प्रायः जनः सर्वः सु कुमारः च पार्थिव

Analysis

Word Lemma Parse
pos=i
तेषु तद् pos=n,g=m,c=7,n=p
दस्यवः दस्यु pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
म्लेच्छ म्लेच्छ pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p
ऽपि अपि pos=i
वा वा pos=i
नृप नृप pos=n,g=m,c=8,n=s
गौर गौर pos=a,comp=y
प्रायः प्राय pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
सु सु pos=i
कुमारः कुमार pos=a,g=m,c=1,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s