Original

एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर ।विहरन्ति रमन्ते च न तेषु म्रियते जनः ॥ १४ ॥

Segmented

एतेषु देव-गन्धर्वाः प्रजाः च जगती-ईश्वर विहरन्ति रमन्ते च न तेषु म्रियते जनः

Analysis

Word Lemma Parse
एतेषु एतद् pos=n,g=m,c=7,n=p
देव देव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
pos=i
जगती जगती pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
विहरन्ति विहृ pos=v,p=3,n=p,l=lat
रमन्ते रम् pos=v,p=3,n=p,l=lat
pos=i
pos=i
तेषु तद् pos=n,g=m,c=7,n=p
म्रियते मृ pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s