Original

षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ।तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः ॥ ११ ॥

Segmented

षष्ठो हरिगिरिः नाम षड् एते पर्वत-उत्तमाः तेषाम् अन्तर-विष्कम्भः द्विगुणः प्रविभागशः

Analysis

Word Lemma Parse
षष्ठो षष्ठ pos=a,g=m,c=1,n=s
हरिगिरिः हरिगिरि pos=n,g=m,c=1,n=s
नाम नाम pos=i
षड् षष् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
पर्वत पर्वत pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्तर अन्तर pos=n,comp=y
विष्कम्भः विष्कम्भ pos=n,g=m,c=1,n=s
द्विगुणः द्विगुण pos=a,g=m,c=1,n=s
प्रविभागशः प्रविभागशः pos=i