Original

द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः ।चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ॥ १० ॥

Segmented

द्युतिमन्त् नाम कौरव्य तृतीयः कुमुदो गिरिः चतुर्थः पुष्पवान् नाम पञ्चमः तु कुशेशयः

Analysis

Word Lemma Parse
द्युतिमन्त् द्युतिमन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
तृतीयः तृतीय pos=a,g=m,c=1,n=s
कुमुदो कुमुद pos=n,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
चतुर्थः चतुर्थ pos=a,g=m,c=1,n=s
पुष्पवान् पुष्पवन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
तु तु pos=i
कुशेशयः कुशेशय pos=n,g=m,c=1,n=s