Original

जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप ।विष्कम्भेण महाराज सागरोऽपि विभागशः ।क्षीरोदो भरतश्रेष्ठ येन संपरिवारितः ॥ ९ ॥

Segmented

जम्बूद्वीप-प्रमाणेन द्विगुणः स नराधिप विष्कम्भेण महा-राज सागरो ऽपि विभागशः क्षीरोदो भरत-श्रेष्ठ येन संपरिवारितः

Analysis

Word Lemma Parse
जम्बूद्वीप जम्बूद्वीप pos=n,comp=y
प्रमाणेन प्रमाण pos=n,g=n,c=3,n=s
द्विगुणः द्विगुण pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
विष्कम्भेण विष्कम्भ pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सागरो सागर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
विभागशः विभागशः pos=i
क्षीरोदो क्षीरोद pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
येन यद् pos=n,g=m,c=3,n=s
संपरिवारितः संपरिवारय् pos=va,g=m,c=1,n=s,f=part