Original

नैकधातुविचित्रैश्च पर्वतैरुपशोभितः ।सिद्धचारणसंकीर्णः सागरः परिमण्डलः ॥ ७ ॥

Segmented

न एक-धातु-विचित्रैः च पर्वतैः उपशोभितः सिद्ध-चारण-संकीर्णः सागरः परिमण्डलः

Analysis

Word Lemma Parse
pos=i
एक एक pos=n,comp=y
धातु धातु pos=n,comp=y
विचित्रैः विचित्र pos=a,g=m,c=3,n=p
pos=i
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
उपशोभितः उपशोभय् pos=va,g=m,c=1,n=s,f=part
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
संकीर्णः संकृ pos=va,g=m,c=1,n=s,f=part
सागरः सागर pos=n,g=m,c=1,n=s
परिमण्डलः परिमण्डल pos=a,g=m,c=1,n=s