Original

लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः ।नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ॥ ६ ॥

Segmented

लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः नाना जनपद-आकीर्णः मणि-विद्रुम-चित्रितः

Analysis

Word Lemma Parse
लावणस्य लावण pos=a,g=m,c=6,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
विष्कम्भो विष्कम्भ pos=n,g=m,c=1,n=s
द्विगुणः द्विगुण pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
नाना नाना pos=i
जनपद जनपद pos=n,comp=y
आकीर्णः आकृ pos=va,g=m,c=1,n=s,f=part
मणि मणि pos=n,comp=y
विद्रुम विद्रुम pos=n,comp=y
चित्रितः चित्रित pos=a,g=m,c=1,n=s