Original

अष्टादश सहस्राणि योजनानां विशां पते ।षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ॥ ५ ॥

Segmented

अष्टादश सहस्राणि योजनानाम् विशाम् पते षः-शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः

Analysis

Word Lemma Parse
अष्टादश अष्टादशन् pos=a,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
योजनानाम् योजन pos=n,g=n,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
षः षष् pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i
पूर्णानि पृ pos=va,g=n,c=1,n=p,f=part
विष्कम्भो विष्कम्भ pos=n,g=m,c=1,n=s
जम्बुपर्वतः जम्बुपर्वत pos=n,g=m,c=1,n=s