Original

संजय उवाच ।राजन्सुबहवो द्वीपा यैरिदं संततं जगत् ।सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा ॥ ४ ॥

Segmented

संजय उवाच राजन् सु बहवः द्वीपा यैः इदम् संततम् जगत् सप्त तु अहम् प्रवक्ष्यामि चन्द्र-आदित्यौ ग्रहान् तथा

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
सु सु pos=i
बहवः बहु pos=a,g=m,c=1,n=p
द्वीपा द्वीप pos=n,g=m,c=1,n=p
यैः यद् pos=n,g=m,c=3,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
संततम् संतन् pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s
सप्त सप्तन् pos=n,g=m,c=2,n=p
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=2,n=d
ग्रहान् ग्रह pos=n,g=m,c=2,n=p
तथा तथा pos=i