Original

न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः ।स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम् ॥ ३६ ॥

Segmented

न तत्र राजा राज-इन्द्र न दण्डो न च दण्डिकाः स्वधर्मेण एव धर्मम् च ते रक्षन्ति परस्परम्

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
pos=i
pos=i
दण्डिकाः दण्डिक pos=n,g=m,c=1,n=p
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
एव एव pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s