Original

मानसेषु महाराज वैश्याः कर्मोपजीविनः ।सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ।शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः ॥ ३५ ॥

Segmented

मानसेषु महा-राज वैश्याः कर्म-उपजीविनः सर्व-काम-समायुक्ताः शूरा धर्म-अर्थ-निश्चिताः शूद्राः तु मन्दगे नित्यम् पुरुषा धर्म-शीलिन्

Analysis

Word Lemma Parse
मानसेषु मानस pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वैश्याः वैश्य pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,comp=y
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समायुक्ताः समायुज् pos=va,g=m,c=1,n=p,f=part
शूरा शूर pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
निश्चिताः निश्चि pos=va,g=m,c=1,n=p,f=part
शूद्राः शूद्र pos=n,g=m,c=1,n=p
तु तु pos=i
मन्दगे मन्दग pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
पुरुषा पुरुष pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
शीलिन् शीलिन् pos=a,g=m,c=1,n=p