Original

मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप ।मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ॥ ३४ ॥

Segmented

मगा ब्राह्मण-भूयिष्ठाः स्व-कर्म-निरताः नृप मशकेषु तु राजन्या धार्मिकाः सर्व-काम-दाः

Analysis

Word Lemma Parse
मगा मग pos=n,g=m,c=1,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
भूयिष्ठाः भूयिष्ठ pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s
मशकेषु मशक pos=n,g=m,c=7,n=p
तु तु pos=i
राजन्या राजन्य pos=n,g=m,c=1,n=p
धार्मिकाः धार्मिक pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
दाः pos=a,g=m,c=1,n=p