Original

तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः ।मगाश्च मशकाश्चैव मानसा मन्दगास्तथा ॥ ३३ ॥

Segmented

तत्र पुण्या जनपदाः चत्वारः लोक-संमताः मगाः च मशकाः च एव मानसा मन्दगाः तथा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पुण्या पुण्य pos=a,g=m,c=1,n=p
जनपदाः जनपद pos=n,g=m,c=1,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
लोक लोक pos=n,comp=y
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
मगाः मग pos=n,g=m,c=1,n=p
pos=i
मशकाः मशक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मानसा मानस pos=n,g=m,c=1,n=p
मन्दगाः मन्दग pos=n,g=m,c=1,n=p
तथा तथा pos=i